Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 4
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    क्व प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व प्रेप्स॑न्पवते मात॒रिश्वा॑। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    क्व᳡ । प्र॒ऽईप्स॑न् । दी॒प्य॒ते॒ । ऊ॒र्ध्व: । अ॒ग्नि: । क्व᳡ । प्र॒ऽईप्स॑न् । प॒व॒ते॒ । मा॒त॒रि॒श्वा॑ । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आ॒ऽवृत॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.४॥


    स्वर रहित मन्त्र

    क्व प्रेप्सन्दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन्पवते मातरिश्वा। यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    क्व । प्रऽईप्सन् । दीप्यते । ऊर्ध्व: । अग्नि: । क्व । प्रऽईप्सन् । पवते । मातरिश्वा । यत्र । प्रऽईप्सन्ती: । अभिऽयन्ति । आऽवृत: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 4

    भाषार्थ -
    (क्व) कहां (प्रेप्सन्) जाना चाहती हुई (अग्निः) अग्नि (ऊर्ध्वः) ऊपर उठी ज्वाला में (दीप्यते) प्रदीप्त होती है, जलती है, (क्व) कहां (प्रेप्सन्) जाना चाहती हुई (मातरिश्वा) वायु (पवते) बहती है। (यत्र) जहां (प्रेप्सन्तीः) जाना चाहते हुए (आवृतः) जलभंवर (अभि यन्ति) घूमते हुए जाते हैं, (तम्) उसे (स्कम्भम् ब्रूहि) [हे प्रश्न करने वाले !] तू स्कम्भ कह। (सः) वह (कतमः स्विद् एव) अतिशय सुखस्वरूप ही है, [उस में दुःख का लेश भी नहीं] वह आनन्दरूप है।

    इस भाष्य को एडिट करें
    Top