अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 8
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्। किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥
स्वर सहित पद पाठयत् । प॒र॒मम् । अ॒व॒मम् । यत् । च॒ । म॒ध्य॒मम् । प्र॒जाऽप॑ति: । स॒सृ॒जे । वि॒श्वऽरू॑पम् । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ । यत् । न । प्र॒ऽअवि॑शत् । किय॑त् । तत् । ब॒भू॒व॒ ॥७.८॥
स्वर रहित मन्त्र
यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम्। कियता स्कम्भः प्र विवेश तत्र यन्न प्राविशत्कियत्तद्बभूव ॥
स्वर रहित पद पाठयत् । परमम् । अवमम् । यत् । च । मध्यमम् । प्रजाऽपति: । ससृजे । विश्वऽरूपम् । कियता । स्कम्भ: । प्र । विवेश । तत्र । यत् । न । प्रऽअविशत् । कियत् । तत् । बभूव ॥७.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 8
भाषार्थ -
(यत्) जो (परमम्) अति दूर, (अवमम्) नीचे, (यत च) और जो (मध्यमम्) मध्यस्थान में (विश्वरूपम्) नानारूप [जगत्] (प्रजापतिः ससृजे) प्रजाओं के पति ने सृष्ट किया हैं, रचा है, (तत्र) उसमें (कियता) कितने परिमाण से (स्कम्भः प्रविवेश) स्कम्भ प्रविष्ट हुआ है, (यत् न) जितने में नहीं (प्राविशत्) प्रविष्ट हुआ (तद्) वह (कियत् बभूव) कितना है।
टिप्पणी -
[यजुर्वेद में कहा है कि "पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि" (३१।३), अर्थात् सब भूत-भौतिक जगत्, उस चतुष्पात् पुरुष का एकपाद मात्र है, त्रिपाद् रूप में वह निज द्योतमानरूप में विद्यमान रहता है, जिस का कि मरण धर्मा जगत् के साथ सम्बन्ध नहीं होता। यह अमृतरूप है]।