Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 26
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्र॑ स्क॒म्भः प्र॑ज॒नय॑न्पुरा॒णं व्यव॑र्तयत्। एकं॒ तदङ्गं॑ स्क॒म्भस्य॑ पुरा॒णम॑नु॒संवि॑दुः ॥

    स्वर सहित पद पाठ

    यत्र॑ । स्क॒म्भ: । प्र॒ऽज॒नय॑न् । पु॒रा॒णम् । वि॒ऽअव॑र्तयत् । एक॑म् । तत् । अङ्ग॑म् । स्क॒म्भस्य॑ । पु॒रा॒णम् । अ॒नु॒ऽसंवि॑दु: ॥७.२६॥


    स्वर रहित मन्त्र

    यत्र स्कम्भः प्रजनयन्पुराणं व्यवर्तयत्। एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥

    स्वर रहित पद पाठ

    यत्र । स्कम्भ: । प्रऽजनयन् । पुराणम् । विऽअवर्तयत् । एकम् । तत् । अङ्गम् । स्कम्भस्य । पुराणम् । अनुऽसंविदु: ॥७.२६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 26

    भाषार्थ -
    (यत्र) जिस सृष्टिकाल में (प्रजनयन्) जगत् को पैदा करता हुआ (स्कम्भः) स्कम्भ (पुराणम्) पुराण को (व्यवर्तयत्) विविध रूपों में वर्तमान करता है (तत् पुराणम्) उस पुराण को (जनाः, मन्त्र २५) वेदवेत्ता जन (स्कम्भस्य) स्कम्भ का (एकम् अङ्गम्) एक अङ्ग (अनु सं विदुः) आनुकूल्येन परस्पर सहमत हो कर जानते हैं।

    इस भाष्य को एडिट करें
    Top