अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 31
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - मध्येज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त्पु॒रोषसः॑। यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम् ॥
स्वर सहित पद पाठनाम॑ । नाम्ना॑ । जो॒ह॒वी॒ति॒ । पु॒रा । सूर्या॑त् । पु॒रा । उ॒षस॑: । यत् । अ॒ज: । प्र॒थ॒मम् । स॒म्ऽब॒भूव॑ । स: । ह॒ । तत् । स्व॒ऽराज्य॑म् । इ॒या॒य॒ । यस्मा॑त् । न । अ॒न्यत् । पर॑म् । अस्ति॑ । भू॒तम् ॥७.३१॥
स्वर रहित मन्त्र
नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः। यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान्नान्यत्परमस्ति भूतम् ॥
स्वर रहित पद पाठनाम । नाम्ना । जोहवीति । पुरा । सूर्यात् । पुरा । उषस: । यत् । अज: । प्रथमम् । सम्ऽबभूव । स: । ह । तत् । स्वऽराज्यम् । इयाय । यस्मात् । न । अन्यत् । परम् । अस्ति । भूतम् ॥७.३१॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 31
भाषार्थ -
उपासक (नाम नाम्ना) भिन्न-भिन्न नाम द्वारा, (पुरा सूर्यात्) सूर्योदय से पहिले, (पुरा उषसः) तथा उषा के काल से पहिले, (जोहवीति) स्कम्भ का बार-बार आह्वान करता है। (यदजः) जो "अज" अर्थात् जनन-रहित-आत्मा (प्रथमम्) उपासना में, (प्रथमम्) प्रथम अर्थात् सूर्योदय और उषा से पूर्व (सम्बभूव) उपासना में उपस्थित होता है (सः) वह, (ह) निश्चय से (तत्) उस (स्वराज्यम्) स्वराज्य को (इयाय) प्राप्त हो जाता है, (यस्मात्) जिस से (अन्यत्) भिन्न (परम्) श्रेष्ठ (भूतम्) सद्वस्तु (न अस्ति) नहीं है।
टिप्पणी -
[नाम नाम्ना = इन नामों में स्कम्भ और इन्द्र, इन दो नामों का कथन मन्त्र २९, ३० में हुआ है। स्वराज्यम् = जीवन पर इन्द्रियों और मन का राज्य न होकर, आत्मा का अपना राज्य होना। जोहवीति = ह्वेञ् स्पर्धायां शब्दे च, यङ्लुकि रूपम्]।