अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 20
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसानाष्टपदाकृतिः
सूक्तम् - अध्यात्म सूक्त
स॒म्यञ्चं॒ तन्तुं॑ प्र॒दिशोऽनु॒ सर्वा॑ अ॒न्तर्गा॑य॒त्र्याम॒मृत॑स्य॒ गर्भे॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठस॒म्यञ्च॑म् । तन्तु॑म् । प्र॒ऽदिश॑: । अनु॑ । सर्वा॑: । अ॒न्त: । गा॒य॒त्र्याम् । अ॒मृत॑स्य । गर्भे॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२०॥
स्वर रहित मन्त्र
सम्यञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठसम्यञ्चम् । तन्तुम् । प्रऽदिश: । अनु । सर्वा: । अन्त: । गायत्र्याम् । अमृतस्य । गर्भे । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२०॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 20
भाषार्थ -
(सर्वाः प्रदिशः अनु) सब फैली दिशाओं के साथ-साथ (सम्यञ्चम्) सम्यक् फैले हुए, (गायत्र्याम् अन्तः) और गायत्री के भीतर [प्रतिपाद्यरूप में विद्यमान], तथा (अमृतस्य) अमृत-तत्त्व प्रकृति के (गर्भे) गर्भ में [प्रेरक रूप से विद्यमान], (तन्तुम्) जगत् के कारणीभूत परमेश्वर को [मिमानः सर्वा दिशः पवते भातरिश्वा" (मन्त्र १९), मापती हुई अन्तरिक्षस्थ वायु सब दिशाओं में गति कर रही है] (तस्य देवस्य पाशान्) पूर्ववत् (मन्त्र १)।
टिप्पणी -
[अन्तर्गायत्र्याम् = "यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव। यस्मिन्वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥" (अथर्व० ४।३५।६) में 'गायत्री में मुख्यरूप से परमेश्वर के प्रतिपाद्य होने से परमेश्वर को गायत्री का अधिपति कहा है।]