Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 14
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - चतुरवसानाष्टपदा कृतिः सूक्तम् - अध्यात्म सूक्त

    स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्। स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

    स्वर सहित पद पाठ

    स॒ह॒स्र॒ऽअ॒ह्न्यम् । विऽय॑तौ । अ॒स्य॒ । प॒क्षौ । हरे॑: । हं॒सस्य॑ । पत॑त: । स्व॒:ऽगम् । स: । दे॒वान् । सर्वा॑न । उर॑सि । उ॒प॒ऽदद्य॑ । स॒म्ऽपश्य॑न् । या॒ति॒ । भुव॑नानि । विश्वा॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१४॥


    स्वर रहित मन्त्र

    सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्। स देवान्त्सर्वानुरस्युपदद्य संपश्यन्याति भुवनानि विश्वा। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥

    स्वर रहित पद पाठ

    सहस्रऽअह्न्यम् । विऽयतौ । अस्य । पक्षौ । हरे: । हंसस्य । पतत: । स्व:ऽगम् । स: । देवान् । सर्वान । उरसि । उपऽदद्य । सम्ऽपश्यन् । याति । भुवनानि । विश्वा । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१४॥

    अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 14

    भाषार्थ -
    यह मन्त्र, १३।२।३८ का पुनः कथन है। पूर्वपठित मन्त्र के दो अर्थ किये हैं, (१) आधिदैविक और (२) आध्यात्मिक। इस स्थान में पुनः पाठ केवल आध्यात्मिक अर्थ के लिये है। मन्त्र का दण्डान्वयरूप में अर्थ निम्नरूप है- "स्वर्ग की ओर उड़ते हुए प्रलयकाल में सृष्टि का हरण करने वाले इस हंस अर्थात् सृष्टिकाल में अज्ञानान्धकार के हन्ता तथा ज्ञानप्रकाश के दाता परमेश्वर के, दो पक्ष अर्थात् ब्राह्मदिन और ब्राह्मी रात्रि, हजारों ब्राह्मदिनों की व्याप्ति तक प्रयत्नशील रहते हैं। वह परमेश्वर सब देवों अर्थात् नक्षत्रों, ताराओं, तीनों लोकों आदि को अपनी छाती में मानों रख कर, उन्हें अपनी छाती का सहारा देता हुआ, और सम्यक्-निरीक्षण करता हुआ सब भूवनों तक जाता है। उस क्रुद्ध देव के लिये वह अपराधी है जो कि इस प्रकार के विद्वान् ब्रह्मवेत्ता और वेदवेत्ता को हानि पहुंचाता है। हे सिंहासनारूढ़ राजन् ! ऐसे व्यक्ति को कम्पा, ऐसे का क्षय कर, ब्रह्मवेत्ता और वेदवेत्ता को हानि पहुंचाने वाले पर फन्दे डाल”।

    इस भाष्य को एडिट करें
    Top