अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा कृतिः
सूक्तम् - अध्यात्म सूक्त
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः। यो॒स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठय:। आ॒त्म॒ऽदा: । ब॒ल॒ऽदा: । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वा: । य: । अ॒स्य । ईशे॑ । द्वि॒ऽपद॑: । य: । चतु॑:ऽपद: । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२४॥
स्वर रहित मन्त्र
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। योस्येशे द्विपदो यश्चतुष्पदः। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठय:। आत्मऽदा: । बलऽदा: । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवा: । य: । अस्य । ईशे । द्विऽपद: । य: । चतु:ऽपद: । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२४॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 24
भाषार्थ -
(यः) जो परमेश्वर (आत्मदाः) आत्मा का दाता, (बलदाः) और बलों का दाता है. (विश्वे) सब (यस्य) जिसके (प्रशिषम्) उत्तम-शासन की (उपासते) उपासना करते हैं, (देवाः) देव (यस्य) जिस के प्रशासन की उपासना करते हैं, या देव जिस के अधीन है। (यः) जो (अस्य द्विपदः) इस दोपाय-जगत् का, और (यः) जो इस (चतुष्पदः) चौपाए जगत् का (ईशे) अधीश्वर है, (तस्य देवस्य......पाशान्) पूर्ववत् (मन्त्र १)।
टिप्पणी -
[आत्मदाः = शरीरों में आत्माओं का देने वाला। प्रार्थी जीवन को जेल न समझता हुआ, जीवन को उन्नति और मोक्ष का साधन जानकर परमेश्वर की स्तुति "आत्मदाः" पद द्वारा करता है। बलदाः = शारीरिक ऐन्द्रियिक, मानसिक तथा आत्मिक बलों का दाता। उपासते= सच्चे उपासक जैसे परमेश्वर की आज्ञा के अनुसार चलते है, बैसे सब जड़ जगत् परमेश्वर के उत्तम-शासन के अनुसार चल रहा है]।