अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा निचृदतिधृतिः
सूक्तम् - अध्यात्म सूक्त
अ॒यं स दे॒वो अ॒प्स्वन्तः स॒हस्र॑मूलः पुरु॒शाको॒ अत्त्रिः॑। य इ॒दं विश्वं॒ भुव॑नं॒ जजा॑न। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठअ॒यम् । स: । दे॒व: । अ॒प्ऽसु । अ॒न्त: । स॒हस्र॑ऽमूल: । पु॒रु॒ऽशाक॑: । अत्त्रि॑: । य: । इ॒दम् । विश्व॑म् । भुव॑नम् । ज॒जान॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् । ॥३.१५॥
स्वर रहित मन्त्र
अयं स देवो अप्स्वन्तः सहस्रमूलः पुरुशाको अत्त्रिः। य इदं विश्वं भुवनं जजान। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठअयम् । स: । देव: । अप्ऽसु । अन्त: । सहस्रऽमूल: । पुरुऽशाक: । अत्त्रि: । य: । इदम् । विश्वम् । भुवनम् । जजान । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् । ॥३.१५॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 15
भाषार्थ -
(अयं सः देवः) यह वह देव जो कि (अप्सु अन्तः) जलों के भीतर है, (सहस्रमूलः) हजारों का मूलकारण है, (पुरुशाकः) महाशक्तिशाली है, (अत्त्रिः) प्रलय में संसार का अदन अर्थात् भक्षण करता है। और सृष्टि काल में त्राण (यः) जिसने (इदं विश्वं भुवनम्) यह सब भुवन को (जजान) पैदा किया है। (तस्य देवस्य..........पाशान्) पूर्ववत् (मन्त्र १)।
टिप्पणी -
[अत्त्रिः पद स्पष्टरूप में परमेश्वर-वाचक है। इसे अन्नाद भी कहा है (मन्त्र ७), वेदान्त में इसे अत्ता कहा है, "अत्ता चराचरग्रहणात्" (१।२।९)। अप्सु = सामुद्रिक जलों में तथा हृदय के रक्तरूपी जलों में (अथर्व० १०।२।११), तथा विस्तृत अन्तरिक्ष में (निघं० २।३) आपः= आप्लृ व्याप्तौ, व्याप्त अन्तरिक्ष]।