अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसानाष्टपदाकृतिः
सूक्तम् - अध्यात्म सूक्त
शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्। यस्यो॒र्ध्वा दिवं॑ त॒न्वस्तप॑न्त्य॒र्वाङ्सु॒वर्णैः॑ पट॒रैर्वि भाति॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठशु॒क्रम् । व॒ह॒न्ति॒ । हर॑य: । र॒घु॒ऽस्यद॑: । दे॒वम् । दि॒वि । वर्च॑सा । भ्राज॑मानम् । यस्य॑ । ऊ॒र्ध्वा: । दिव॑म् । त॒न्व᳡: । तप॑न्ति । अ॒र्वाङ् । सु॒ऽवर्णै॑: । प॒ट॒रै: । वि । भा॒ति॒ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न्। ॥२.१६॥
स्वर रहित मन्त्र
शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम्। यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठशुक्रम् । वहन्ति । हरय: । रघुऽस्यद: । देवम् । दिवि । वर्चसा । भ्राजमानम् । यस्य । ऊर्ध्वा: । दिवम् । तन्व: । तपन्ति । अर्वाङ् । सुऽवर्णै: । पटरै: । वि । भाति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान्। ॥२.१६॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 16
भाषार्थ -
(दिवि) द्युलोक में (वर्चसा) तेज द्वारा (भ्राजमानम्) चमकते हुए, (शुक्रम्, देवम्) पवित्र सूर्य-देव को (रघुष्यदः हरयः) शीघ्रगामी रश्मिरूपी अश्व (वहन्ति) हम तक प्राप्त कराते हैं। (यस्य) जिस सूर्य देव के (ऊर्ध्वाः) ऊर्ध्व दिशा के (तन्वः) रश्मिविस्तार (दिवं तपन्ति) द्युलोक को तपाते हैं, और (अवङि्) नीचे पृथिवी की ओर वह (सुवर्णैः) सुवर्णमय (पटरैः) रश्मि समूह द्वारा (विभाति) प्रदीप्त होता है। (तस्य देवस्य.......पाशान्) पूर्ववत् (मन्त्र १)। [परमेश्वर पक्ष में— (दिवि) मस्तिक में (वर्चसा भ्राजमानम्) तेज द्वारा चमकते हुए (शुक्रम्, देवम्) पवित्र परमेश्वर देव को (रघुष्यदः हरयः) तीव्रवेगी प्रत्याहार आदि योगाङ्गों वाले योगिजन (वहन्ति) प्राप्त करते हैं। (यस्य) जिस के (ऊर्ध्वाः, तन्वः) ऊपर के मस्तिष्क में विस्तार (दिवम्) मस्तिष्क को (तपन्ति) प्रकाशित करते हैं, और जो (अर्वाङ्) अधःस्थ हृदय में (सुवर्णैः) उत्तम वर्णों वाले (पटरः) प्रकाशसमूहों द्वारा (विभाति) विविध प्रकार से चमकता है। (तस्य देवस्य....... पाशान्) पूर्ववत् (मन्त्र १)।]
टिप्पणी -
[वहन्ति = वह प्रापणे। सूर्य का हमारे साथ सम्बन्ध उस की रश्मियों द्वारा होता है। सूर्य के वर्णन द्वारा सूर्य के अधिष्ठाता परमेश्वर का भी वर्णन जानना चाहिए। "क्रुद्ध" परमेश्वर ही हो सकता है, सूर्य नहीं। "तस्य देवस्य क्रुद्धस्य पाशान्" इस मन्त्र भाग को प्रत्येक मन्त्र के साथ बार-बार कथन का अभिप्राय है कि जिन मन्त्रों में सूर्य-पिण्ड का वर्णन प्रतीत होता है, उन में उस के अधिष्ठाता परमेश्वर का भी वर्णन समझा जाय।][परमेश्वर पक्ष में - दिवि= "दिवं यश्चक्रे मूर्धानम्" (अथर्व० १०।७।३२)। "शीर्ष्णो द्यौः समवर्तत" (यजु० ३१।१३)। शुक्रम्= शुचिर् पूतिभावे। हरयः मनुष्यनाम (निघं० २।३)। वहन्ति = वह प्रापणे। तन्वः = तनु विस्तारे। पटरैः =पटलैः समूहैः। सुवर्णैः="हृदयपुण्डरीके धारयतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि भास्वरमाकाश कल्पं, तत्र स्थिति वैशारद्यात् प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते" (योग १।३६, व्यास भाष्य), अर्थात् "हृदयकमल में चित्त की धारणा करने वाले को जो चित्त संवित्, अर्थात् आकाशवत् प्रकाशवती प्रवृत्ति,- सूर्य, चन्द्र, तथा मणि की प्रभारूप में नानारूप वाली होती है"। ये उत्तमवर्णों वाले प्रकाशसमूह, हृदयकाल में योगी को प्रकट होते है। इन प्रकाश समूहों द्वारा इन में मानो परमेश्वर की ज्योति चमकती है, जैसे कि वह चान्द, सूर्य, तथा तारागणों में चमक रही है। इन ज्योतियों के प्रकट होने पर, चित्त अधिकाधिक स्थिरता को प्राप्त हो कर, परमेश्वर के साक्षात्कार में हेतुभूत हो जाता है। रघुष्यदः = "तीव्रसंवेगानामासन्नः" (योग १।२१), अर्थात् तीव्र संवेग (वेग या वैराग्य) वालों को समाधिलाभ तथा समाधि का फल शीघ्र प्राप्त हो जाता है]।