अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - शाक्वरातिशाक्वरगर्भा सप्तपदा चतुरवसाना प्रकृतिः
सूक्तम् - अध्यात्म सूक्त
यस्मि॑न्वि॒राट्प॑रमे॒ष्ठी प्र॒जाप॑तिर॒ग्निर्वै॑श्वान॒रः स॒ह प॒ङ्क्त्या श्रि॒तः। यः पर॑स्य प्रा॒णं प॑र॒मस्य॒ तेज॑ आद॒दे। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठयस्मि॑न् । वि॒ऽराट् । प॒र॒मे॒ऽस्थी । प्र॒जाऽप॑ति: । अ॒ग्नि: । वै॒श्वा॒न॒र: । स॒ह । प॒ङ्क्त्या । श्रि॒त: । य: । पर॑स्य । प्रा॒णम् । प॒र॒मस्य॑ । तेज॑: । आ॒ऽद॒दे । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.५॥
स्वर रहित मन्त्र
यस्मिन्विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः। यः परस्य प्राणं परमस्य तेज आददे। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठयस्मिन् । विऽराट् । परमेऽस्थी । प्रजाऽपति: । अग्नि: । वैश्वानर: । सह । पङ्क्त्या । श्रित: । य: । परस्य । प्राणम् । परमस्य । तेज: । आऽददे । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 5
भाषार्थ -
(यस्मिन्) जिस परमेश्वर में (परमेष्ठी) परमोच्च स्थान-द्युलोक में स्थित (विराट्) विशेषतया प्रदीप्त सूर्य, (प्रजापतिः) तथा वर्षा और प्राण देकर प्रजा की रक्षा करने वाली वायु, (वैश्वानरः अग्निः) और पाककर्म के द्वारा सब नर-नारियों का हितकारी पार्थिव अग्नि, (पङ्क्त्या सह) अपनी-अपनी पंक्तियों के साथ (श्रितः) आश्रित हैं, (यः) जो परमेश्वर (परस्य) दूरस्थ सूर्य के, तथा (परमस्य) उस से भी परम अर्थात् दूरस्थ द्युलोक के (प्राणं तेजः) तेजरूपी प्राण को (आददे) प्रलयकाल में छीन लेता है। (तस्य देवस्य.......पाशान्) पूर्ववत् (मन्त्र १)।
टिप्पणी -
[तीन लोकों के तीन देवता हैं, (१) परमेष्ठी विराट् = सूर्य, (२) प्रजापति = वायु, (३) पार्थिवाग्नि। पंक्त्या = पार्थिवाग्नि, वायु और सूर्य, में से प्रत्येक के "भक्ति सहचारी" गणों का निर्देश निरुक्त में दैवत-प्रकरण में किया है। उदाहरणार्थ "अथैतान्यग्निभक्तिनि, अयं लोकः, प्रातःसवनं, वसन्तो गायत्री, त्रिवृत् स्तोमो, रथन्तरम् साम, ये च देवगणाः समाम्नाताः प्रथमे स्थानेऽग्नायी, पृथिवीळेति स्त्रियः। इत्यादि (निरुक्त ७।३।८)। इसी प्रकार शेष दो देवताओं के "भक्ति सहचारी" गण भी दर्शाएं हैं। ये हैं तीन निर्दिष्ट देवताओं की पंक्तियां। ये सब परमेश्वराश्रय में स्थित है। परस्य= इस द्वारा सूर्य का कथन हुआ है। इस के प्राणभूत तेज को परमेश्वर हर लेता है। इस से प्रतीत होता है कि इन मन्त्रों में मुख्य वर्णन परमेश्वर का है, सूर्य का नहीं। विराट् = वि + राजृ (दीप्तौ)। परमस्य = परमपद द्युलोक वाची प्रतीत होता है। अतः परमेष्ठी पद, "परमे द्युलोके तिष्ठति" इस अर्थ में, सूर्य में सूपपन्न है]। श्रितः = श्रि + क्विप् + तुक् (बहुवचन)।