अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसानाष्टपदा विकृतिः
सूक्तम् - अध्यात्म सूक्त
एक॑पा॒द्द्विप॑दो॒ भूयो॒ वि च॑क्रमे॒ द्विपा॒त्त्रिपा॑दम॒भ्येति प॒श्चात्। चतु॑ष्पाच्चक्रे॒ द्विप॑दामभिस्व॒रे सं॒पश्य॑न्प॒ङ्क्तिमु॑प॒तिष्ठ॑मानः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठएक॑ऽपात् । द्विऽप॑द: । भूय॑: । वि । च॒क्र॒मे॒ । द्विऽपा॑त् । त्रिऽपा॑दम् । अ॒भि । ए॒ति॒ । प॒श्चात् । चतु॑:ऽपात् । च॒क्रे॒ । द्विऽप॑दाम् । अ॒भि॒ऽस्व॒रे । स॒म्ऽपश्य॑न् । प॒ङ्क्तिम् । उ॒प॒ऽतिष्ठ॑मान: । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२५॥
स्वर रहित मन्त्र
एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन्पङ्क्तिमुपतिष्ठमानः। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठएकऽपात् । द्विऽपद: । भूय: । वि । चक्रमे । द्विऽपात् । त्रिऽपादम् । अभि । एति । पश्चात् । चतु:ऽपात् । चक्रे । द्विऽपदाम् । अभिऽस्वरे । सम्ऽपश्यन् । पङ्क्तिम् । उपऽतिष्ठमान: । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२५॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 25
भाषार्थ -
(एकपाद्१) एकपाद् पुरुषार्थ वाला मनुष्य (भूयः) फिर (द्विपदः) दोपाद् पुरुषार्थ वाले व्यक्तियों की ओर (विचक्रमे) विशेष पग बढ़ाता है, (द्विपात्) द्विपाद् पुरुषार्थ वाला बन कर (पश्चात्) तदनन्तर (त्रिपादम् अभि) त्रिपाद् पुरुषार्थ वाले व्यक्ति की ओर (एति) आता है। तत्पश्चात् वह (चतुष्पाद् चक्रे) चतुष्पाद् पुरुषार्थ वाला होकर तदनुसार आचरण करता है ऐसे (द्विपदाम्) दो पग वाले मनुष्यों की (अभि स्वरे) पुकार कर परमेश्वर (सं पश्यन्) उन की अभिलाषा को देखता हुआ, (पंक्तिम्) उन उपासकों की पंक्ति में (उपतिष्ठमानः) उपस्थित हो जाता है। (तस्य क्रुद्धस्य देवस्य) उस क्रुद्ध देव के लिये (एतत्) यह (आगः) अपराध या अपराधी है (यः) जो कि (एवम्) इस प्रकार के (विद्वांसं ब्राह्मणम्) विद्वान् ब्रह्मवेत्ता और वेदवेत्ता को (जिनाति) हानि पहुंचाता है। (रोहित) हे सिंहासनारूढ़ राजन् ! (उद् वेपय) ऐसे व्यक्ति को कम्पा, (प्रक्षिणीहि) ऐसे व्यक्ति का क्षय कर. (ब्रह्मज्यस्य) ब्रह्मवेत्ता ओर वेदवेत्ता को हानि पहुंचाने वाले पर (पाशान् प्रतिमुञ्च) फन्दे डाल।
टिप्पणी -
[पुरुषार्थ के चार पाद है, धर्म, अर्थ, काम और मोक्ष। प्रत्येक मनुष्य को चाहिये कि वह धर्म की आधारशिला पर, अर्थोपार्जन करके गृहस्थ धारण कर, कालान्तर में अगले आश्रमों का ग्रहण कर, मोक्ष का अधिकारी बने। ऐसी अवस्था में पहुंचे व्यक्तियों की पुकार और अभिलाषाओं को परमेश्वर सुनता है। ऐसे व्यक्ति को हानि पहुंचाने वाले को राजा दण्ड दे, यह वैदिक आज्ञा मन्त्र द्वारा ज्ञात होती है।] [१. एकपाद् = एक पादः (धर्मरुपः) यस्य सः। द्विपाद= द्वौ पादौ (धर्माथौं) यस्य सः। त्रिपाद्=त्रयः पादाः (धर्मार्थकामाः) यस्य सः। चतुष्पाद = चत्वारः पादाः (धर्मार्थकाममोक्षरूपाः) यस्य सः, अर्थात चतुष्पाद् धर्मरूपः मनुष्यः।]