अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 9
सूक्त - दुःस्वप्ननासन
देवता - साम्नी बृहती
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
यददोअदोअ॒भ्यग॑च्छ॒न् यद्दोषा यत्पूर्वां॒ रात्रि॑म् ॥
स्वर सहित पद पाठयत् । अ॒द:ऽव॑द: । अ॒भि॒ऽअग॑च्छन् । यत् । दो॒षा । यत् । पूर्वा॑म् । रात्रि॑म् ॥७.९॥
स्वर रहित मन्त्र
यददोअदोअभ्यगच्छन् यद्दोषा यत्पूर्वां रात्रिम् ॥
स्वर रहित पद पाठयत् । अद:ऽवद: । अभिऽअगच्छन् । यत् । दोषा । यत् । पूर्वाम् । रात्रिम् ॥७.९॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 9
भाषार्थ -
(अदः अदः) उस-उस काल में (यद्) जिस दुष्वप्न्य को (अभ्यगच्छन्) पूर्वज प्राप्त हुएं हैं, और (यद्) जिस दुष्वप्न्य को (दोषा) प्रारम्भिक रात्रि में, (यत्) जिसे (पूर्वास, रात्रिम्) प्रातःकाल से पूर्वकाल की रात्रि में ॥९॥