Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 13
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः। यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥

    स्वर सहित पद पाठ

    अ॒स्य । इत् । ऊं॒ इंति॑ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि॑ । तु॒रस्य॑ । कर्मा॑णि । नव्य॑: । उ॒थ्यै: ॥ यु॒धे । यत् । इ॒ष्णा॒न: । आयु॑धानि । ऋ॒धा॒यमा॑ण: । नि॒ऽरि॒णाति॑ ॥३५.१३॥


    स्वर रहित मन्त्र

    अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः। युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥

    स्वर रहित पद पाठ

    अस्य । इत् । ऊं इंति । प्र । ब्रूहि । पूर्व्याणि । तुरस्य । कर्माणि । नव्य: । उथ्यै: ॥ युधे । यत् । इष्णान: । आयुधानि । ऋधायमाण: । निऽरिणाति ॥३५.१३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 13

    भाषार्थ -
    (অস্য) সেই (ইৎ)(উ) বিচারপূর্বক (তুরস্য) শীঘ্রকারী [সভাপতির] (পূর্ব্যাণি) পূর্বকৃত (কর্মাণি) কর্মসমূহ (প্র) উত্তমরূপে (ব্রূহি) তুমি বলো, (উক্থৈঃ) কথন যোগ্য বচনসমূহ দ্বারা (নব্যঃ) স্তুতিযোগ্য হয়ে, (যুধে) যুদ্ধের জন্য (আয়ুধানি) অস্ত্র-শস্ত্র (ইষ্ণানঃ) বার-বার চালনা করে এবং (ঋঘায়মাণঃ) বর্ধায়মান [অপ্রতিহত হয়ে] (যৎ) যে [সভাপতি] (শত্রূন্) শত্রুদের (নিরিণাতি) নিরন্তর হনন করে ॥১৩॥

    भावार्थ - যে সভাধ্যক্ষ সেনাপতি শস্ত্র-অস্ত্র বিদ্যায় চতুর এবং বিজয়ী বীর হন, বিদ্বানগণ তাঁর বিদ্যা, বিনয়, বীরত্ব আদি গুণ বর্ধিত করে তাঁর মান ও উৎসাহ বৃদ্ধি করবেন/করুক ॥১৩॥

    इस भाष्य को एडिट करें
    Top