Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 8
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः। परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । ग्ना: । चि॒त् । दे॒वऽप॑त्नी: । इन्द्रा॑य । अ॒र्कम् । अ॒हि॒ऽहत्ये॑ । ऊ॒वु॒रित्यू॑वु: ॥ परि॑ । द्यावा॑पृथि॒वी इत‍ि॑ । ज॒भ्रे॒ । उ॒र्वी इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्त: ॥३५.८॥


    स्वर रहित मन्त्र

    अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः। परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । ग्ना: । चित् । देवऽपत्नी: । इन्द्राय । अर्कम् । अहिऽहत्ये । ऊवुरित्यूवु: ॥ परि । द्यावापृथिवी इत‍ि । जभ्रे । उर्वी इति । न । अस्य । ते इति । महिमानम् । परि । स्त इति स्त: ॥३५.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 8

    भाषार्थ -
    (অস্মৈ) এই [সংসারের] হিতের জন্য (ইৎ)(উ) বিচারপূর্বক (দেবপত্নীঃ) বিদ্বানদের পালনযোগ্য (গ্নাঃ) বেদবাণীসমূহ (চিৎ)(অহিহত্যে) সকল দিক থেকে নাশকারী [বিঘ্নকে] দূর হলে (ইন্দ্রায়) ইন্দ্র [বড় ঐশ্বর্যবান পরমাত্মা] এর জন্য (অর্কম্) পূজনীয় ব্যবহারকে (ঊবুঃ) বুনন করেছে [বিস্তার করেছে]। সেই [পরমাত্মা] (উর্বী) বিস্তৃত (দ্যাবাপৃথিবী) সূর্য ও পৃথিবীকে (পরি) সকল দিক থেকে (জভ্রে) গ্রহণ করেছেন, (তে) এরা উভয়ে (অস্য) এই [পরমাত্মার] (মহিমানম্) মহিমা পর্যন্ত (ন) না (পরি অস্তঃ) পৌঁছতে পারে/সক্ষম॥৮॥

    भावार्थ - যেমন পরমাত্মা প্রলয়ের অন্ধকারাদি ক্লেশ দূর করে সূর্য পৃথিব্যাদি লোক রচনা করে বেদ দ্বারা নিজের মহিমা ব্যাপ্ত করেছেন, তেমনই সভাপতিআদি পুরুষ কঠিন অবস্থা জয় করে সকলকে আনন্দ দেন/দেয় ॥৮॥

    इस भाष्य को एडिट करें
    Top