Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 6
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं रणा॑य। वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वप॑:ऽतमम् । स्व॒र्य॑म् । रणा॑य ॥ वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् । ईशा॑न: । तु॒ज॒ता । कि॒ये॒धा: ॥३५.६॥


    स्वर रहित मन्त्र

    अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय। वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । त्वष्टा । तक्षत् । वज्रम् । स्वप:ऽतमम् । स्वर्यम् । रणाय ॥ वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशान: । तुजता । कियेधा: ॥३५.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 6

    भाषार्थ -
    (অস্মৈ) এই [সংসারের] হিতের জন্য (ইৎ)(উ) বিচারপূর্বক (ত্বষ্টা) সূক্ষ্মকারী [সূক্ষ্মদর্শী বিশ্বকর্মা সভাপতি] (স্বপস্তমম্) অত্যন্ত সুন্দর রীতিতে কার্যসিদ্ধকারী, (স্বর্যম্) সুখ প্রদায়ী (বজ্রম্) বজ্র [বিদ্যুতাদি শস্ত্র] (রণায়) রণ/যুদ্ধ জয়ের জন্য (তক্ষৎ) তীক্ষ্ণ করা হয়েছে। (তুজতা যেন) যে ছেদনকারী [বজ্র] দ্বারা (বৃত্রস্য) বৈরী/শত্রুর (মর্ম) মর্ম [জীবন স্থান] (চিৎ)(তুজন্) ছেদন করে (ঈশানঃ) ঐশ্বর্যবান, (কিয়েধাঃ) কত [অর্থাৎ শক্তি] ধারণকারী [সেই সভাপতি] (বিদৎ) প্রাপ্ত করেছে ॥৬॥

    भावार्थ - সভাপতি রাজা তীক্ষ্ণ-তীক্ষ্ণ অস্ত্র-শস্ত্র দ্বারা শত্রুদের শাস্তি দিয়ে প্রজাকে আনন্দ দেন ॥৬॥ এই মন্ত্র মেলাও— অ০ ২।৬।৬।

    इस भाष्य को एडिट करें
    Top