अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 29
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाशा॑संशितो॒ वात॑तेजाः। आशा॒ अनु॒ वि क्र॑मे॒ऽहमाशा॑भ्य॒स्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । आशा॑ऽसंशित: । वात॑ऽतेजा: । आशा॑: । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । आशा॑भ्य: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२९॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः। आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । आशाऽसंशित: । वातऽतेजा: । आशा: । अनु । वि । क्रमे । अहम् । आशाभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 29
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
तू (विष्णोः) विष्णु [सर्वव्यापक परमेश्वर] से (क्रमः) पराक्रमयुक्त, (सपत्नहा) वैरियों का नाश करने हारा, (आशासंशितः) मध्य दिशाओं से तीक्ष्ण किया गया, (वाततेजाः) पवन से तेज पाया हुआ (असि) है। (आशाः अनु) मध्य दिशाओं के पीछे (अहम्) मैं (वि क्रमे) पराक्रम करता हूँ, (आशाभ्यः) मध्यदिशाओं से (तम्) उस शत्रु को.... म० २५ ॥२९॥
भावार्थ - मन्त्र २८ के समान है ॥२९॥
टिप्पणी -
२९−(आशासंशितः) मध्यदिशासकाशात् तीक्ष्णीकृतः (वाततेजाः) पवनात् प्राप्ततेजाः..... अन्यत् सुगमं गतं च ॥