Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 45
    सूक्त - सिन्धुद्वीपः देवता - प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - विजय प्राप्ति सूक्त

    यत्ते॒ अन्नं॑ भुवस्पत आक्षि॒यति॑ पृथि॒वीमनु॑। तस्य॑ न॒स्त्वं भु॑वस्पते सं॒प्रय॑च्छ प्रजापते ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । अन्न॑म् । भु॒व॒: । प॒ते॒ । आ॒ऽक्षि॒यति॑ । पृ॒थि॒वीम् । अनु॑ । तस्य॑ । न॒: । त्वम् । भु॒व॒: । प॒ते॒ । स॒म्ऽप्रय॑च्छ । प्र॒जा॒ऽप॒ते॒ ॥५.४५॥


    स्वर रहित मन्त्र

    यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु। तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते ॥

    स्वर रहित पद पाठ

    यत् । ते । अन्नम् । भुव: । पते । आऽक्षियति । पृथिवीम् । अनु । तस्य । न: । त्वम् । भुव: । पते । सम्ऽप्रयच्छ । प्रजाऽपते ॥५.४५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 45

    पदार्थ -
    (भुवः पते) हे भूपति [राजन् !] (यत्) जो (ते) तेरा (अन्नम्) अन्न (पृथिवीम् अनु) पृथिवी पर (आक्षियति) रहा करता है। (भुवः पते) हे भूपति ! (प्रजापते) हे प्रजापति [राजन् !] (त्वम्) तू (नः) हमें (तस्य) उस [अन्न] का (संप्रयच्छ) दान करता रहे ॥४५॥

    भावार्थ - राजा अपने सुप्रबन्ध से अन्न आदि पदार्थों को खेत और भाण्डागार में सुरक्षित रखकर प्रजापालन करे ॥४५॥

    इस भाष्य को एडिट करें
    Top