अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 41
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - आर्षी गायत्री
सूक्तम् - विजय प्राप्ति सूक्त
ब्राह्म॒णाँ अ॒भ्याव॑र्ते। ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठब्रा॒ह्म॒णान् । अ॒भि॒ऽआव॑र्ते । ते । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ते । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.४१॥
स्वर रहित मन्त्र
ब्राह्मणाँ अभ्यावर्ते। ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठब्राह्मणान् । अभिऽआवर्ते । ते । मे । द्रविणम् । यच्छन्तु । ते । मे । ब्राह्मणऽवर्चसम् ॥५.४१॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 41
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
(ब्राह्मणान्) ब्राह्मणों [ब्रह्मज्ञानियों] की ओर (अभ्यावर्ते) मैं घूमता हूँ। (ते) वे (मे) मुझे (द्रविणम्) बल और (ते) वे (मे) मुझे (ब्राह्मणवर्चसम्) ब्राह्मण [ब्रह्मज्ञानी] का प्रताप (यच्छन्तु) देवें ॥४१॥
भावार्थ - मनुष्य ब्रह्मज्ञानियों के सत्सङ्ग से ऐश्वर्य और ब्रह्मज्ञान प्राप्त करे ॥४१॥
टिप्पणी -
४१−(ब्राह्मणान्) ब्रह्मज्ञानिनः पुरुषान्। अन्यत् पूर्ववत् ॥