अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 12
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - जगती
सूक्तम् - स्वर्गौदन सूक्त
पि॒तेव॑ पु॒त्रान॒भि सं स्व॑जस्व नः शि॒वा नो॒ वाता॑ इ॒ह वा॑न्तु॒ भूमौ॑। यमो॑द॒नं पच॑तो दे॒वते॑ इ॒ह तं न॒स्तप॑ उ॒त स॒त्यं च॑ वेत्तु ॥
स्वर सहित पद पाठपि॒ताऽइ॑व । पु॒त्रान् । अ॒भि । सम् । स्व॒ज॒स्व॒ । न॒: । शि॒वा:। न॒: । वाता॑: । इ॒ह । वा॒न्तु॒ । भूमौ॑ । यम् । ओ॒द॒नम. । पच॑त: । दे॒वते॒ इति॑ । इ॒ह । तम् । न॒: । तप॑: । उ॒त । स॒त्यम् । च॒ । वे॒त्तु॒ ॥३.१२॥
स्वर रहित मन्त्र
पितेव पुत्रानभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ। यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥
स्वर रहित पद पाठपिताऽइव । पुत्रान् । अभि । सम् । स्वजस्व । न: । शिवा:। न: । वाता: । इह । वान्तु । भूमौ । यम् । ओदनम. । पचत: । देवते इति । इह । तम् । न: । तप: । उत । सत्यम् । च । वेत्तु ॥३.१२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 12
Subject - Svarga and Odana
Meaning -
Lord Supreme, just as a father loves and meets his children, so pray love and be with us, your children. Let the winds blow auspicious for us here on earth. And may the service which noble divine couples mature and offer to you, and the food they cook for yajnic offering be inspired by truth and divine austerity, and may that service and food also define our truth and sincere austerity of discipline in piety here.