अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 16
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
स॒प्त मेधा॑न्प॒शवः॒ पर्य॑गृह्ण॒न्य ए॑षां॒ ज्योति॑ष्माँ उ॒त यश्च॒कर्श॑। त्रय॑स्त्रिंशद्दे॒वता॒स्तान्स॑चन्ते॒ स नः॑ स्व॒र्गम॒भि ने॑ष लो॒कम् ॥
स्वर सहित पद पाठस॒प्त । मेधा॑न् । प॒शव॑: । परि॑ । अ॒गृ॒ह्ण॒न् । य: । ए॒षा॒म् । ज्योति॑ष्मान् । उ॒त । य: । च॒कर्श॑ । त्रय॑:ऽत्रिंशत्। दे॒वता॑: । तान् । स॒च॒न्ते॒ । स: । न॒: । स्व॒ऽगम् । अ॒भि । ने॒ष॒ । लो॒कम् ॥३.१६॥
स्वर रहित मन्त्र
सप्त मेधान्पशवः पर्यगृह्णन्य एषां ज्योतिष्माँ उत यश्चकर्श। त्रयस्त्रिंशद्देवतास्तान्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥
स्वर रहित पद पाठसप्त । मेधान् । पशव: । परि । अगृह्णन् । य: । एषाम् । ज्योतिष्मान् । उत । य: । चकर्श । त्रय:ऽत्रिंशत्। देवता: । तान् । सचन्ते । स: । न: । स्वऽगम् । अभि । नेष । लोकम् ॥३.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 16
Subject - Svarga and Odana
Meaning -
All living beings especially humans have received seven organs of perception, volition and discrimination, (these are eyes, ears, nose tongue and the skin, with mind (mana) and intelligence (Buddhi). All thirty-three divinities (eight Vasus, eleven Rudras, twelve Adityas, Indra and Prajapati) are associated with these and co-operate with these. That person who is the most enlightened and most boldly creative may, we wish and pray, lead us to the state of paradise on earth.