Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 52
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    यद॒क्षेषु॒ वदा॒ यत्समि॑त्यां॒ यद्वा॒ वदा॒ अनृ॑तं वित्तका॒म्या। स॑मा॒नं तन्तु॑म॒भि सं॒वसा॑नौ॒ तस्मि॒न्त्सर्वं॒ शम॑लं सादयाथः ॥

    स्वर सहित पद पाठ

    यत् । अ॒क्षेषु॑ । वदा॑: । यत् । सम्ऽइ॑त्याम् । यत् । वा॒ । वदा॑: । अनृ॑तम् । वि॒त्त॒ऽका॒म्या । स॒मा॒नम् । तन्तु॑म् । अ॒भि। स॒म्ऽवसा॑नौ । तस्मि॑न् । सर्व॑म् । शम॑लम् । सा॒द॒या॒थ॒:॥३.५२॥


    स्वर रहित मन्त्र

    यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या। समानं तन्तुमभि संवसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥

    स्वर रहित पद पाठ

    यत् । अक्षेषु । वदा: । यत् । सम्ऽइत्याम् । यत् । वा । वदा: । अनृतम् । वित्तऽकाम्या । समानम् । तन्तुम् । अभि। सम्ऽवसानौ । तस्मिन् । सर्वम् । शमलम् । सादयाथ:॥३.५२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 52

    Meaning -
    Whatever untrue you utter in gambling disputes, or in selfish disputes, or with the desire to win undeserved money, seal it therein, exhaust it, better burn it in the yajna fire while you both wear the common vestments of yajna to wash off the pollution of your selfishness.

    इस भाष्य को एडिट करें
    Top