Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 20
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    त्रयो॑ लो॒काः संमि॑ता॒ ब्राह्म॑णेन॒ द्यौरे॒वासौ पृ॑थि॒व्यन्तरि॑क्षम्। अं॒शून्गृ॑भी॒त्वान्वार॑भेथा॒मा प्या॑यन्तां॒ पुन॒रा य॑न्तु॒ शूर्प॑म् ॥

    स्वर सहित पद पाठ

    त्रय॑: । लो॒का: । सम्ऽमि॑ता: । ब्राह्म॑णेन । द्यौ: । ए॒व । अ॒सौ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् । अं॒शून् । गृ॒भी॒त्वा । अ॒नु॒ऽआर॑भेथाम् । आ । प्या॒य॒न्ता॒म् । पुन॑: । आ । य॒न्तु॒ । शूर्प॑म् ॥३.२०॥


    स्वर रहित मन्त्र

    त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम्। अंशून्गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥

    स्वर रहित पद पाठ

    त्रय: । लोका: । सम्ऽमिता: । ब्राह्मणेन । द्यौ: । एव । असौ । पृथिवी । अन्तरिक्षम् । अंशून् । गृभीत्वा । अनुऽआरभेथाम् । आ । प्यायन्ताम् । पुन: । आ । यन्तु । शूर्पम् ॥३.२०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 20

    Meaning -
    Three are the regions discriminated by the Vedic sage as by Veda itself: they are heaven, earth and the middle regions. (So are three orders of the truth of reality: Sanatana, i.e., absolute constant truth of heavenly light, earthly truth conditioned by time and place, and the middling truth which is a historical mutation of the Sanatana). With your judgement, take on to the essences of truth like the freshest shoots of eternal soma, love, act and advance the truth, and let historical truth come to your discriminative judgement again and again for the continuous advancement of Sanatana truth and Dharma against the outmoded junk and falsehood. (Refer also to Atharva-veda 10, 8, 23 for the manifestation of the Sanatana, old yet ever new, like the succession of night-and-day, the same yet ever new and fresh.)

    इस भाष्य को एडिट करें
    Top