अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 37
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उप॑ स्तृणीहि प्र॒थय॑ पु॒रस्ता॑द्घृ॒तेन॒ पात्र॑म॒भि घा॑रयै॒तत्। वा॒श्रेवो॒स्रा तरु॑णं स्तन॒स्युमि॒मं दे॑वासो अभि॒हिङ्कृ॑णोत ॥
स्वर सहित पद पाठउप॑ । स्तृ॒णी॒हि॒ । प्र॒थय॑ । पु॒रस्ता॑त् । घृ॒तेन॑ । पात्र॑म् । अ॒भि । धा॒र॒य॒ । ए॒तत् । वा॒श्राऽइ॑व । उ॒स्रा । तरु॑णम् । स्त॒न॒स्युम्। इ॒मम् । दे॒वा॒स॒: । अ॒भि॒ऽहिङ्कृ॑णोत ॥३.३७॥
स्वर रहित मन्त्र
उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्। वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥
स्वर रहित पद पाठउप । स्तृणीहि । प्रथय । पुरस्तात् । घृतेन । पात्रम् । अभि । धारय । एतत् । वाश्राऽइव । उस्रा । तरुणम् । स्तनस्युम्। इमम् । देवास: । अभिऽहिङ्कृणोत ॥३.३७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 37
Subject - Svarga and Odana
Meaning -
Spread out your mattress, move ahead, hold on this life of divinity and shine it with the light of spiritual vision. And O Devas, divinities of heaven and earth, just as the mother cow loves the young calf eager for a feed of milk, so welcome this new comer with a song and fulfill him with the milk of paradise.