Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 30
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    उत्था॑पय॒ सीद॑तो बु॒ध्न ए॑नान॒द्भिरा॒त्मान॑म॒भि सं स्पृ॑शन्ताम्। अमा॑सि॒ पात्रै॑रुद॒कं यदे॒तन्मि॒तास्त॑ण्डु॒लाः प्र॒दिशो॒ यदी॒माः ॥

    स्वर सहित पद पाठ

    उत् । स्था॒प॒य॒ । सीद॑त: । बु॒ध्ने । ए॒ना॒न् । अ॒त्ऽभि: । आ॒त्मान॑म् । अ॒भि । सम् ।स्पृ॒श॒न्ता॒म् । अमा॑सि । पात्रै॑: । उ॒द॒कम् । यत् । ए॒तत् । मि॒ता: । त॒ण्डु॒ला: । प्र॒ऽदिश॑: । यदि॑ । इ॒मा: ॥३.३०॥


    स्वर रहित मन्त्र

    उत्थापय सीदतो बुध्न एनानद्भिरात्मानमभि सं स्पृशन्ताम्। अमासि पात्रैरुदकं यदेतन्मितास्तण्डुलाः प्रदिशो यदीमाः ॥

    स्वर रहित पद पाठ

    उत् । स्थापय । सीदत: । बुध्ने । एनान् । अत्ऽभि: । आत्मानम् । अभि । सम् ।स्पृशन्ताम् । अमासि । पात्रै: । उदकम् । यत् । एतत् । मिता: । तण्डुला: । प्रऽदिश: । यदि । इमा: ॥३.३०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 30

    Meaning -
    Raise the rice settled at the bottom of the pan so that the grains may mix with the water. You have measured the water in relation to the pot and the ladles as rice too has been measured in relation to the size and space of the pan.

    इस भाष्य को एडिट करें
    Top