अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 44
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - पराबृहती त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
आ॑दि॒त्येभ्यो॒ अङ्गि॑रोभ्यो॒ मध्वि॒दं घृ॒तेन॑ मि॒श्रं प्रति॑ वेदयामि। शु॒द्धह॑स्तौ ब्राह्मण॒स्यानि॑हत्यै॒तं स्व॒र्गं सु॑कृता॒वपी॑तम् ॥
स्वर सहित पद पाठआ॒दि॒त्येभ्य॑: । अङ्गि॑र:ऽभ्य: । मधु॑ । इ॒दम् । घृ॒तेन॑ । मि॒श्रम् । प्रति॑ । वे॒द॒या॒मि॒ । शु॒ध्दऽह॑स्तौ । ब्रा॒ह्म॒णस्य॑ । अनि॑ऽहत्य । ए॒तम् । स्व॒:ऽगम् । सु॒ऽकृ॒तौ । अपि॑ । इ॒त॒म् ॥३.४४॥
स्वर रहित मन्त्र
आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि। शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥
स्वर रहित पद पाठआदित्येभ्य: । अङ्गिर:ऽभ्य: । मधु । इदम् । घृतेन । मिश्रम् । प्रति । वेदयामि । शुध्दऽहस्तौ । ब्राह्मणस्य । अनिऽहत्य । एतम् । स्व:ऽगम् । सुऽकृतौ । अपि । इतम् ॥३.४४॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 44
Subject - Svarga and Odana
Meaning -
To the sages and scholars of Aditya order and vibrant leaders of determined action and policy for the elimination of negativities from society and the environment, I offer these honey sweets of homage with approval and total cooperation mixed with ghrta to sprinkle their holy fire of social yajna.