अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 54
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
त॒न्वं स्व॒र्गो ब॑हु॒धा वि च॑क्रे॒ यथा॑ वि॒द आ॒त्मन्न॒न्यव॑र्णाम्। अपा॑जैत्कृ॒ष्णां रुश॑तीं पुना॒नो या लोहि॑नी॒ तां ते॑ अ॒ग्नौ जु॑होमि ॥
स्वर सहित पद पाठत॒न्व᳡म् ।स्व॒:ऽग: । ब॒हु॒ऽधा । वि । च॒क्रे॒ । यथा॑ । वि॒दे । आ॒त्मन् । अ॒न्यऽव॑र्णाम् । अप॑ । अ॒जै॒त् । कृ॒ष्णाम् । रुश॑तीम् । पु॒ना॒न: । या । लोहि॑नी । ताम् । ते॒ । अ॒ग्नौ । जु॒हो॒मि॒ ॥३.५४॥
स्वर रहित मन्त्र
तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्नन्यवर्णाम्। अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥
स्वर रहित पद पाठतन्वम् ।स्व:ऽग: । बहुऽधा । वि । चक्रे । यथा । विदे । आत्मन् । अन्यऽवर्णाम् । अप । अजैत् । कृष्णाम् । रुशतीम् । पुनान: । या । लोहिनी । ताम् । ते । अग्नौ । जुहोमि ॥३.५४॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 54
Subject - Svarga and Odana
Meaning -
The soul desirous of rising to the state of paradisal bliss, knowing itself as the soul, raises and transforms its existential body in many ways, from one colour and character to another and higher in quality. Conquering its dark character and purifying it, it rises to the bright and transparent, i.e., from flesh and blood of its gross body and from the blood and passion of its mind, it rises to the crystalline purity of intelligence. O man of noble ambition, I offer your nature and character of flesh and blood and passion into the fire of karmic and spiritual yajna and transform your being into pure and free soul.