Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 12
सूक्त - आत्मा
देवता - जगती
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सं का॑शयामिवह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण। प॒र्याण॑द्धंवि॒श्वरू॑पं॒ यदस्ति॑ स्यो॒नं पति॑भ्यः सवि॒ता तत्कृ॑णोतु ॥
स्वर सहित पद पाठसम् । का॒श॒या॒मि॒ । व॒ह॒तुम् । ब्रह्म॑णा । गृ॒है: । अघो॑रेण । चक्षु॑षा । मि॒त्रिये॑ण । प॒रि॒ऽआन॑ध्दम् । वि॒श्वऽरू॑पम । यत् । अस्ति॑ । स्यो॒नम् । पति॑ऽभ्य: । स॒वि॒ता । तत् । कृ॒णो॒तु॒ ॥२.१२॥
स्वर रहित मन्त्र
सं काशयामिवहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण। पर्याणद्धंविश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥
स्वर रहित पद पाठसम् । काशयामि । वहतुम् । ब्रह्मणा । गृहै: । अघोरेण । चक्षुषा । मित्रियेण । परिऽआनध्दम् । विश्वऽरूपम । यत् । अस्ति । स्योनम् । पतिऽभ्य: । सविता । तत् । कृणोतु ॥२.१२॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 12
Subject - Surya’s Wedding
Meaning -
By the Vedic advice of the high priest and the help and cooperation of the members of the home with a friendly eye of love free from power, anger or protest, I make the entire nuptial ceremony, wedding gifts and the bridal chariot, all look beautiful and gracious. Well ordered every way, with all beauties of form and function as it all is by our joint efforts, may Savita, lord of life, make it agreeable and beautiful to the bridegroom and the members of his family.