Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 70
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सं त्वा॑नह्यामि॒ पय॑सा पृथि॒व्याः सं त्वा॑ नह्यामि॒ पय॒सौष॑धीनाम्। सं त्वा॑ नह्यामिप्र॒जया॒ धने॑न॒ सा संन॑द्धा सनुहि॒ वाज॒मेमम् ॥
स्वर सहित पद पाठसम् । त्वा॒ । न॒ह्या॒मि॒ । पय॑स । पृ॒थि॒व्या: । सम् । त्वा॒ । न॒ह्या॒मि॒ । पय॑सा । ओष॑धीनाम । सम् । त्वा॒ । न॒ह्या॒मि॒ । प्र॒ऽजया॑ । धने॑न । सा । सम्ऽन॑ध्दा । स॒नु॒हि॒ । वाज॑म् । आ । इ॒मम् ॥२.७०॥
स्वर रहित मन्त्र
सं त्वानह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम्। सं त्वा नह्यामिप्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥
स्वर रहित पद पाठसम् । त्वा । नह्यामि । पयस । पृथिव्या: । सम् । त्वा । नह्यामि । पयसा । ओषधीनाम । सम् । त्वा । नह्यामि । प्रऽजया । धनेन । सा । सम्ऽनध्दा । सनुहि । वाजम् । आ । इमम् ॥२.७०॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 70
Subject - Surya’s Wedding
Meaning -
O bride, O bridegroom, O couple, I join you, strengthen you, and guard you with the armour of the earth’s milk of nourishment, I join, strengthen and guard you with the milk and nourishment of the herbs, I join, strengthen and bless you with the joy of progeny and prosperity of wealth. O bride, thus joined, strengthened and armoured, obtain and enjoy this strength, prosperity and life’s achievement.