Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 24
सूक्त - आत्मा
देवता - परानुष्टुप् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
आ रो॑ह च॒र्मोप॑सीदा॒ग्निमे॒ष दे॒वो ह॑न्ति॒ रक्षां॑सि॒ सर्वा॑। इ॒ह प्र॒जां ज॑नय॒ पत्ये॑अ॒स्मै सु॑ज्यै॒ष्ठ्यो भ॑वत्पु॒त्रस्त॑ ए॒षः ॥
स्वर सहित पद पाठआ । रो॒ह॒ । चर्म॑ । उप॑ । सी॒द॒ । अ॒ग्निम् । ए॒ष: । दे॒व: । ह॒न्ति॒ । रक्षां॑सि । सर्वा॑ । इ॒ह । प्र॒ऽजाम् । ज॒न॒य॒ । पत्ये॑ । अ॒स्मै । सु॒ऽज्यै॒ष्ठ्य: । भ॒व॒त् । पु॒त्र: । ते॒ । ए॒ष: ॥२.२४॥
स्वर रहित मन्त्र
आ रोह चर्मोपसीदाग्निमेष देवो हन्ति रक्षांसि सर्वा। इह प्रजां जनय पत्येअस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥
स्वर रहित पद पाठआ । रोह । चर्म । उप । सीद । अग्निम् । एष: । देव: । हन्ति । रक्षांसि । सर्वा । इह । प्रऽजाम् । जनय । पत्ये । अस्मै । सुऽज्यैष्ठ्य: । भवत् । पुत्र: । ते । एष: ॥२.२४॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 24
Subject - Surya’s Wedding
Meaning -
O wife, rise on this mattress cover, sit thereon, serve this fire, this divine fire destroys all evil elements of life and health. Here give birth to the progeny for the husband, and may this progeny of yours enjoy long and noble healthy life.