Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 8
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
एमंपन्था॑मरुक्षाम सु॒गं स्व॑स्ति॒वाह॑नम्। यस्मि॑न्वी॒रो न रिष्य॑त्य॒न्येषां॑वि॒न्दते॒ वसु॑ ॥
स्वर सहित पद पाठआ । इ॒मम् । पन्था॑म् । अ॒रु॒क्षा॒म॒ । सु॒ऽगम् । स्व॒स्ति॒ऽवाह॑नम् । यस्मि॑न् । वी॒र: । न । रिष्य॑ति । अ॒न्येषा॑म् । वि॒न्दते॑ । वसु॑ ॥२.८॥
स्वर रहित मन्त्र
एमंपन्थामरुक्षाम सुगं स्वस्तिवाहनम्। यस्मिन्वीरो न रिष्यत्यन्येषांविन्दते वसु ॥
स्वर रहित पद पाठआ । इमम् । पन्थाम् । अरुक्षाम । सुऽगम् । स्वस्तिऽवाहनम् । यस्मिन् । वीर: । न । रिष्यति । अन्येषाम् । विन्दते । वसु ॥२.८॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 8
Subject - Surya’s Wedding
Meaning -
We have taken on to this path of matrimony as our way of life. It is holy, clear, and a harbinger of auspicious well being and prosperity. On this path the brave are never defeated, never destroyed, in fact they achieve the same wealth and values as of the other brave way farers past and present.