Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 65
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यदा॑स॒न्द्यामु॑प॒धाने॒ यद्वो॑प॒वास॑ने कृ॒तम्। वि॑वा॒हे कृ॒त्यां यांच॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि ॥
स्वर सहित पद पाठयत् । आ॒ऽस॒न्द्योम् । उ॒प॒ऽधाने॑ । यत् । वा॒ । उ॒प॒ऽवास॑ने । कृ॒तम् । वि॒ऽवा॒हे । कृ॒त्याम । याम् । च॒क्रु: । आ॒ऽस्नाने॑ । ताम् । नि । द॒ध्म॒सि॒ ॥२.६५॥
स्वर रहित मन्त्र
यदासन्द्यामुपधाने यद्वोपवासने कृतम्। विवाहे कृत्यां यांचक्रुरास्नाने तां नि दध्मसि ॥
स्वर रहित पद पाठयत् । आऽसन्द्योम् । उपऽधाने । यत् । वा । उपऽवासने । कृतम् । विऽवाहे । कृत्याम । याम् । चक्रु: । आऽस्नाने । ताम् । नि । दध्मसि ॥२.६५॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 65
Subject - Surya’s Wedding
Meaning -
Whatever wrong was done on the chair, on the cushion or on the wrapping cover or ceremonial wear, and whatever was wrongly done during fast time, and whatever evil was committed during the wedding ceremony, all that we wash away in the cleansing ceremony and keep the evil down.