Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 27
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
स्यो॒ना भ॑व॒श्वशु॑रेभ्यः स्यो॒ना पत्ये॑ गृ॒हेभ्यः॑। स्यो॒नास्यै॒ सर्व॑स्यै वि॒शे स्यो॒नापु॒ष्टायै॑षां भव ॥
स्वर सहित पद पाठस्यो॒ना । भ॒व॒ । श्वशु॑रेभ्य: । स्यो॒ना । पत्ये॑ । गृ॒हेभ्य॑: । स्यो॒ना । अ॒स्यै । सर्व॑स्यै । वि॒शे । स्यो॒ना । पु॒ष्टाय॑ । ए॒षा॒म् । भ॒व॒ ॥२.२७॥
स्वर रहित मन्त्र
स्योना भवश्वशुरेभ्यः स्योना पत्ये गृहेभ्यः। स्योनास्यै सर्वस्यै विशे स्योनापुष्टायैषां भव ॥
स्वर रहित पद पाठस्योना । भव । श्वशुरेभ्य: । स्योना । पत्ये । गृहेभ्य: । स्योना । अस्यै । सर्वस्यै । विशे । स्योना । पुष्टाय । एषाम् । भव ॥२.२७॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 27
Subject - Surya’s Wedding
Meaning -
Be gentle to the father-in-law and other seniors, be loving to the husband and agreeable to the members of the family, be good and pleasant to all these people of the family, be good for the health and growth of all this family and all these people.