Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 15
सूक्त - आत्मा
देवता - भुरिक् अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
प्रति॑ तिष्ठवि॒राड॑सि॒ विष्णु॑रिवे॒ह स॑रस्वति। सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्यसुम॒ताव॑सत् ॥
स्वर सहित पद पाठप्रति॑ । ति॒ष्ठ॒ । वि॒ऽराट् । अ॒सि॒ । विष्णु॑ऽइव । इ॒ह । स॒र॒स्व॒ति॒ । सिनी॑वालि । प्र । जा॒य॒ता॒म् । भग॑स्य । सु॒ऽम॒तौ । अ॒स॒त् ॥१.१५॥
स्वर रहित मन्त्र
प्रति तिष्ठविराडसि विष्णुरिवेह सरस्वति। सिनीवालि प्र जायतां भगस्यसुमतावसत् ॥
स्वर रहित पद पाठप्रति । तिष्ठ । विऽराट् । असि । विष्णुऽइव । इह । सरस्वति । सिनीवालि । प्र । जायताम् । भगस्य । सुऽमतौ । असत् ॥१.१५॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 15
Subject - Surya’s Wedding
Meaning -
O Bride, lady of intelligence, Sarasvati, O lady of grace, Sinivali, noble, brilliant and queen-like you are, settle secure here in the home, let your presence pervade in the home like Vishnu’s in the universe. Give birth to the baby and may the baby be in the good will of Bhaga, lord of life’s excellence and glory.