Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 42
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यं मे॑ द॒त्तोब्र॑ह्मभा॒गं व॑धू॒योर्वाधू॑यं॒ वासो॑ व॒ध्वश्च॒ वस्त्र॑म्। यु॒वं ब्र॒ह्मणे॑ऽनु॒मन्य॑मानौ॒ बृह॑स्पते सा॒कमिन्द्र॑श्च द॒त्तम् ॥
स्वर सहित पद पाठयम् । मे॒ । द॒त्त: । ब्र॒ह्म॒ऽभा॒गम् । व॒धू॒ऽयो: । वाधू॑ऽयम् । वास॑: । व॒ध्व᳡: । च॒। वस्त्र॑म् । यु॒वम् । ब्र॒ह्मणे॑ । अ॒नु॒ऽमन्य॑मानौ । बृह॑स्पते । सा॒कम् । इन्द्र॑: । च॒ । द॒त्तम् ॥२.४२॥
स्वर रहित मन्त्र
यं मे दत्तोब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम्। युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥
स्वर रहित पद पाठयम् । मे । दत्त: । ब्रह्मऽभागम् । वधूऽयो: । वाधूऽयम् । वास: । वध्व: । च। वस्त्रम् । युवम् । ब्रह्मणे । अनुऽमन्यमानौ । बृहस्पते । साकम् । इन्द्र: । च । दत्तम् ॥२.४२॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 42
Subject - Surya’s Wedding
Meaning -
Whatever wedding gift, i.e., the rightful share of the enlightened bridegroom marrying by choice, e.g., wedding garments for the bridegroom, wedding garments for the bride, and conjugal rights for both, that has been given to me, the bridegroom, O Brhaspati, master of knowledge and Dharma, and O Indra, lord of power and law, both of you having approved it in favour of the bridegroom, pray now confirm that it has been given to me by the ruler and the high priest of law under the seal of power.