Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 51
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
ये अन्ता॒याव॑तीः॒ सिचो॒ य ओत॑वो॒ ये च॒ तन्त॑वः। वासो॒ यत्पत्नी॑भिरु॒तं तन्नः॑स्यो॒नमुप॑ स्पृशात् ॥
स्वर सहित पद पाठये । अन्ता॑: । याव॑ती: । सिच॑: । ये । ओत॑व: । ये । च॒ । तन्त॑व: । वास॑: । यत् । पत्नी॑भि: । उ॒तम् । तत् । न॒: । स्यो॒नम् । उप॑ । स्पृ॒शा॒त् ॥२.५१॥
स्वर रहित मन्त्र
ये अन्तायावतीः सिचो य ओतवो ये च तन्तवः। वासो यत्पत्नीभिरुतं तन्नःस्योनमुप स्पृशात् ॥
स्वर रहित पद पाठये । अन्ता: । यावती: । सिच: । ये । ओतव: । ये । च । तन्तव: । वास: । यत् । पत्नीभि: । उतम् । तत् । न: । स्योनम् । उप । स्पृशात् ॥२.५१॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 51
Subject - Surya’s Wedding
Meaning -
All the ends, the hems and comers, the warp and woof of the cloth woven by the women of the home should be beautiful and soft in feel and comfortable in touch for the body.