Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 66
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यद्दु॑ष्कृ॒तंयच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत्। तत्सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तंव॒यम् ॥
स्वर सहित पद पाठयत् । दु॒:ऽकृ॒तम् । यत् । शम॑लम् । वि॒ऽवा॒हे । व॒ह॒तौ । च॒ । यत् । तत् । स॒म्ऽभ॒लस्य॑ । क॒म्ब॒ले । मृ॒ज्महे॑ । दु॒:ऽइ॒तम् । व॒यम् ॥२.६६॥
स्वर रहित मन्त्र
यद्दुष्कृतंयच्छमलं विवाहे वहतौ च यत्। तत्संभलस्य कम्बले मृज्महे दुरितंवयम् ॥
स्वर रहित पद पाठयत् । दु:ऽकृतम् । यत् । शमलम् । विऽवाहे । वहतौ । च । यत् । तत् । सम्ऽभलस्य । कम्बले । मृज्महे । दु:ऽइतम् । वयम् ॥२.६६॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 66
Subject - Surya’s Wedding
Meaning -
Whatever evil, whatever polluted deed, was done during the wedding or on the bridal car or in the procession, that wrong deed we assign to mutual discussion and discretion of the wise and wash off thus as in cleansing water away.