Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 41
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
दे॒वैर्द॒त्तंमनु॑ना सा॒कमे॒तद्वाधू॑यं॒ वासो॑ व॒ध्वश्च॒ वस्त्र॑म्। यो ब्र॒ह्मणे॑चिकि॒तुषे॒ ददा॑ति॒ स इद्रक्षां॑सि॒ तल्पा॑नि हन्ति ॥
स्वर सहित पद पाठदे॒वै: । द॒त्तम् । मनु॑ना । सा॒कम् । ए॒तत् । वाधू॑ऽयम्। वास॑: । व॒ध्व᳡: । च॒ । वस्त्र॑म् । य: । ब्र॒ह्मणे॑ । चि॒कि॒तुषे॑ । ददा॑ति । स: । इत् । रक्षां॑सि । तल्पा॑नि । ह॒न्ति॒ ॥२.४१॥
स्वर रहित मन्त्र
देवैर्दत्तंमनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम्। यो ब्रह्मणेचिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥
स्वर रहित पद पाठदेवै: । दत्तम् । मनुना । साकम् । एतत् । वाधूऽयम्। वास: । वध्व: । च । वस्त्रम् । य: । ब्रह्मणे । चिकितुषे । ददाति । स: । इत् । रक्षांसि । तल्पानि । हन्ति ॥२.४१॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 41
Subject - Surya’s Wedding
Meaning -
The father who gives the bridal garments to the bride and wedding garments to the sagely and enlightened bridegroom provided by devas, noble people, along with Manu, thinking people of the community, protects the bridal bed against all evil and negativities.