Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 7
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    प्र॑तिघ्ना॒नाश्रु॑मु॒खी कृ॑धुक॒र्णी च॑ क्रोशतु। वि॑के॒शी पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥

    स्वर सहित पद पाठ

    प्र॒ति॒ऽघ्ना॒ना । अ॒श्रु॒ऽमु॒खी । कृ॒धु॒ऽक॒र्णी । च॒ । क्रो॒श॒तु॒ । वि॒ऽके॒शी । पुरु॑षे । ह॒ते । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.७॥


    स्वर रहित मन्त्र

    प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु। विकेशी पुरुषे हते रदिते अर्बुदे तव ॥

    स्वर रहित पद पाठ

    प्रतिऽघ्नाना । अश्रुऽमुखी । कृधुऽकर्णी । च । क्रोशतु । विऽकेशी । पुरुषे । हते । रदिते । अर्बुदे । तव ॥११.७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 7

    टिप्पणीः - ७−(प्रतिघ्नाना) प्रति+हन हिंसागत्योः-शानच्। गमहनजन०। पा० ६।४।९८। उपधालोपः। शिरआद्यङ्गं ताडयन्ती (अश्रुमुखी) वाष्पमुखी (कृधुकर्णी) कृधु ह्रस्वनाम-निघ० २।३। अल्पश्रोत्रा। पटहध्वन्यादिना हतश्रवणसामर्थ्या (च) (क्रोशतु) क्रुश आह्वाने रोदने च। रोदितु (विकेशी) अ० १।२८।४। विकीर्णकेशयुक्ता (पुरुषे) स्वबन्धौ (हते) मारिते सति (रदिते) रद विलेखने-भावे क्त। विदारणे सति (अर्बुदे) म० १। हे शूर सेनापते (तव) ॥

    इस भाष्य को एडिट करें
    Top