अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 11
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - विराडार्ष्यनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
वा॑वा॒ता च॒ महि॑षी स्व॒स्त्या च यु॒धिंग॒मः। श्वा॒शुर॑श्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ॥
स्वर सहित पद पाठवा॒वा॒ता । च॒ । महि॑षी । स्व॒स्त्या । च । युधिंगम: ॥ श्वा॒शुर॑: । च । अया॒मी । तो॒ता । कल्पे॑षु । सं॒मिता ॥१२८.११॥
स्वर रहित मन्त्र
वावाता च महिषी स्वस्त्या च युधिंगमः। श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥
स्वर रहित पद पाठवावाता । च । महिषी । स्वस्त्या । च । युधिंगम: ॥ श्वाशुर: । च । अयामी । तोता । कल्पेषु । संमिता ॥१२८.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(वावाता) हसिमृग्रिण्वामिदमि०। उ० ३।८६। वा गतिगन्धनयोः यङि तन् प्रत्ययः, टाप्। भृशं शीघ्रकारिणी (च) (महिषी) म० १०। पूजनीया पत्नी (स्वस्त्या) सुखेन। धर्मभावेन (च) (युधिंगमः) म० १०। युधौ युद्धे गमनशीलः शूरः (श्वाशुरः) म० १०। सु+आशुरः। सुष्ठु वेगवान् (च) (आयामी) म० १०। शासकः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें