Loading...
अथर्ववेद > काण्ड 20 > सूक्त 128

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 2
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    यो जा॒म्या अप्र॑थय॒स्तद्यत्सखा॑यं॒ दुधू॑र्षति। ज्येष्ठो॒ यद॑प्रचेता॒स्तदा॑हु॒रध॑रा॒गिति॑ ॥

    स्वर सहित पद पाठ

    य: । जा॒म्या । अप्र॑थय॒: । तत् । यत् । सखा॑य॒म् । दुधू॑र्षति ॥ ज्येष्ठ॒: । यत् । अ॑प्रचेता॒: । तत् । आ॑हु: । अध॑रा॒क् । इति॑ ॥१२८.२॥


    स्वर रहित मन्त्र

    यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति। ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥

    स्वर रहित पद पाठ

    य: । जाम्या । अप्रथय: । तत् । यत् । सखायम् । दुधूर्षति ॥ ज्येष्ठ: । यत् । अप्रचेता: । तत् । आहु: । अधराक् । इति ॥१२८.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 2

    टिप्पणीः - २−(यः) पुरुषः (जाम्याः) अथ० २।७।२। द्वितीयार्थे षष्ठी। जामिम्। कुलस्त्रियम् (अप्रथयः) पृथ प्रक्षेपे। प्रक्षिपति। अधोगमयति (तत्) सः (यत्) यः (सखायम्) (दुधूर्षति) धुर्वी हिंसायाम्-सन्। हन्तुमिच्छति (ज्येष्ठः) अतिवृद्धः सन् (यत्) यः (अप्रचेताः) अपण्डितः (तत्) सः (आहुः) कथयन्ति ते विद्वांसः (अधराक्) अधोगामी भवति (इति) वाक्यसमाप्तौ ॥

    इस भाष्य को एडिट करें
    Top