Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 15
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः। प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । त्यत् । अनु॑ । दा॒यि॒ । ए॒षा॒म् । एक॑: । यत् । व॒व्ने । भूरे॑: । ईशा॑न: ॥ प्र । एत॑शम् । सूर्ये॑ । प॒स्पृ॒धा॒नम् । सौव॑श्व्यै । सुस्वि॑म् । आ॒व॒त् । इन्द्र॑: ॥३५.१५॥


    स्वर रहित मन्त्र

    अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः। प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । त्यत् । अनु । दायि । एषाम् । एक: । यत् । वव्ने । भूरे: । ईशान: ॥ प्र । एतशम् । सूर्ये । पस्पृधानम् । सौवश्व्यै । सुस्विम् । आवत् । इन्द्र: ॥३५.१५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 15

    टिप्पणीः - १−(अस्मै) तस्मै मनुष्याय (इत्) एव (उ) निश्चयेन (त्यत्) तद् वस्तु (अनु) निरन्तरम् (दायि) अदायि। दत्तमस्ति (एषाम्) मनुष्याणां मध्ये (एकः) असहायः। केवलः (यत्) वस्तु (वव्ने) वनु याचने-लिट्, उपधालोपः। ववने। ययाचे (भूरेः) प्रभूतस्य राज्यस्य (ईशानः) अधिपतिः (प्र) प्रकर्षेण (एतशम्) इणस्तशन्तशसुनौ। उ०३।१४९। इण् गतौ-तशन्। एतशः, अश्वनामे-निघ०१।१९। गमनशीलम्। ब्राह्मणम्। ब्रह्मज्ञानिनं सभापतिम् (सूर्ये) सूर्यप्रकाशे यथा। अतिस्पष्टरीत्या (पस्पृधानम्) स्पर्ध संघर्षे कानच्। शर्पूर्वाः खयः। पा०७।४।६१। इत्यभ्यासस्य पकारः शिष्यते, धात्वकारस्य लोपो रेफस्य सम्प्रसारणं च पृषोदरादित्वात्। स्पर्धमानम्। मत्सरं कुर्वन्तम् (सौवश्व्यै) गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा०।४।१२४। स्वश्व-ष्यञ्। न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्। पा०७।३।३। वकारात् पूर्वम् औकारागमः। शोभना वेगवन्तोऽश्वास्तुरङ्गाः स्वश्वाः, तेषां कर्मणि। वेगवदश्वयुक्ते सङ्ग्रामे (सुष्विम्) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा०। पा०३।२।१७१। षु प्रसवैश्वर्ययोःकिन्, यणादेशः उवङादेशाभावश्छान्दसः। ऐश्वर्यवन्तम् (आवत्) अरक्षत् (इन्द्रः) परमैश्वर्यवान् परमात्मा ॥

    इस भाष्य को एडिट करें
    Top