Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 3
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्येन। मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्व॒:ऽसाम् । भरा॑मि । आ॒ङ्गू॒षम् । आ॒स्ये॑न ॥ मंहि॑ष्ठम् । अच्छो॑क्तिऽभि: । म॒तो॒नाम् । सु॒वृ॒क्तिऽभि॑: । सू॒रिम् । व॒वृ॒धध्यै॑ ३५.३॥


    स्वर रहित मन्त्र

    अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन। मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । त्यम् । उपऽमम् । स्व:ऽसाम् । भरामि । आङ्गूषम् । आस्येन ॥ मंहिष्ठम् । अच्छोक्तिऽभि: । मतोनाम् । सुवृक्तिऽभि: । सूरिम् । ववृधध्यै ३५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 3

    टिप्पणीः - ३−(अस्मै) (इत्) (उ) म०१। (त्यम्) तम् (उपमम्) दृष्टान्तयोग्यम् (स्वर्षाम्) अ०।२।८। स्वः+षणु दाने-विट्। सुखस्य दातारम् (भरामि) धरामि (आङ्गूषम्) म०२। प्रापणीयं स्तोमम् (मंहिष्ठम्) अ०२०।१।१। दातृतमम् (अच्छोक्तिभिः) श्रेष्ठवचनयुक्ताभिः (मतीनाम्) मेधाविनाम्-निघ०३।१। (सुवृक्तिभिः) म०२। सुष्ठु ग्राह्याभिः क्रियाभिः (सूरिम्) अ०२।११।४। प्रेरकं विद्वांसम् (वावृधध्यै) तुमर्थे सेसेनसे०। पा०३।४।९। वृधु वृद्धौ-कध्यैप्रत्ययः, अन्तर्गतण्यर्थः, कित्वाद् गुणाभावः, द्विर्भावश्छान्दसः। वर्धयितुम्। स्तोतुम् ॥

    इस भाष्य को एडिट करें
    Top