Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 2
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवृ॒क्ति। इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । प्रय॑:ऽइव । प्र । यं॒सि । भरा॑मि । आ॒ङ्गू॒षम् । बाधे॑ । सु॒ऽवृ॒क्ति ॥ इन्द्रा॑य । हदा । मन॑सा । म॒नी॒षा । प्र॒त्नाय॑ । पत्ये॑ । धिय॑: । म॒र्ज॒य॒न्त॒ ॥३५.२॥


    स्वर रहित मन्त्र

    अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति। इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । प्रय:ऽइव । प्र । यंसि । भरामि । आङ्गूषम् । बाधे । सुऽवृक्ति ॥ इन्द्राय । हदा । मनसा । मनीषा । प्रत्नाय । पत्ये । धिय: । मर्जयन्त ॥३५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 2

    टिप्पणीः - २−(अस्मै) संसारहिताय (इत्) एव (उ) वितर्के (प्रयः) म०१। प्रीतिकरमन्नम् (इव) यथा (प्र यंसि) यमु उपरमे-शपो लुक्। प्रयच्छसि। ददासि हे विद्वन् (भरामि) पुष्णामि (आङ्गूषम्) पीयेरूषन्। उ०४।७६। आङ्+अङ्ग गतौ-ऊषन्। आङ्गूषः स्तोम आघोषः-निरु०।११। प्रापणीयं स्तोमम् (बाधे) बाधृ विलोडने-क्विप्। क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा०२।३।१४। इति तुमुनः कर्मणि चतुर्थी। बाधं बाधां व्यथां निवारयितुम् (सुवृक्ति) सु+वृक आदाने-क्तिन्। सुष्ठु ग्राह्यं कर्म (इन्द्राय) म०१। (हृदा) हृदयेन (मनसा) मननेन (मनीषा) विभक्तेर्डा। मनीषया बुद्ध्या (प्रत्नाय) प्राचीनाय (पत्ये) स्वामिने (धियः) कर्माणि-निघ०२।१। (मर्जयन्त) मृजूष् शुद्धौ-लोडर्थे लङ् अडभावश्च। मर्जयन्तु शोधयन्तु ॥

    इस भाष्य को एडिट करें
    Top