Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 11
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - पथ्यापङ्क्तिः सूक्तम् - गर्भदोषनिवारण सूक्त

    ये कु॒कुन्धाः॑ कु॒कूर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति। क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ॥

    स्वर सहित पद पाठ

    ये । कु॒कुन्धा॑: । कु॒कूर॑भा: । कृत्ती॑: । दू॒र्शानि॑ । बिभ्र॑ति । क्ली॒बा:ऽइ॑व । प्र॒ऽनृत्य॑न्त: । वने॑ । ये । कु॒र्वते॑ । घोष॑म् । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.११॥


    स्वर रहित मन्त्र

    ये कुकुन्धाः कुकूरभाः कृत्तीर्दूर्शानि बिभ्रति। क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तानितो नाशयामसि ॥

    स्वर रहित पद पाठ

    ये । कुकुन्धा: । कुकूरभा: । कृत्ती: । दूर्शानि । बिभ्रति । क्लीबा:ऽइव । प्रऽनृत्यन्त: । वने । ये । कुर्वते । घोषम् । तान् । इत: । नाशयामसि ॥६.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 11

    टिप्पणीः - ११−(ये) क्रमयः (कुकुन्धाः) कु कुत्सितम्। डु प्रकरणे मितद्र्वादिभ्य उपसंख्यानम्। वा० पा० ३।२।१८०। कु शब्दे−डु। आतोऽनुपसर्गे कः। पा० ३।२।३। कु+कु+दधातेः-क। अलुक्समासः। कुत्सितध्वनिधारकाः (कुकूरभाः) कोः भूमेः कूलं कुत्सितं वा कूलम्, कु शब्दे-ऊलच्, धातोः कुगागमश्च। भा दीप्तौ-क, लस्य रः। कुकूल इव तुषानलो यथा भान्ति ये (कृत्तीः) कृती छेदने-क्तिन्। छेदनशक्तीः (दूर्शानि) अन्येष्वपि दृश्यते। पा० ३।२।१०१। दुर्+शॄ हिंसायाम्-ड, दीर्घश्छान्दसः। दुर्दुष्टानि शानि हिंसाकर्माणि (बिभ्रति) धारयन्ति (क्लीबाः) क्लीबृ प्रागल्भ्ये-अच्। नपुंसकाः (इव) यथा (प्रनृत्यन्तः) गात्रविक्षेपणं कुर्वन्तः (वने) वन सेवने-अच्। निवासे (ये) (कुर्वते) कुर्वन्ति (घोषम्) नादम् (तान्) क्रमीन् (इतः) अस्मात् स्थानात् (नाशयामसि) घातयामः ॥

    इस भाष्य को एडिट करें
    Top