Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 9
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्। तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ॥

    स्वर सहित पद पाठ

    य: । कृ॒णोति॑ । मृ॒तऽव॑त्सरम् । अ॑वऽतोकाम् । इ॒माम् । स्त्रिय॑म् । तम् । ओ॒ष॒धे॒ । त्वम् । ना॒श॒य॒ । अ॒स्या: । क॒मल॑म् । अ॒ञ्जि॒ऽवम् ॥६.९॥


    स्वर रहित मन्त्र

    यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम्। तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥

    स्वर रहित पद पाठ

    य: । कृणोति । मृतऽवत्सरम् । अवऽतोकाम् । इमाम् । स्त्रियम् । तम् । ओषधे । त्वम् । नाशय । अस्या: । कमलम् । अञ्जिऽवम् ॥६.९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 9

    टिप्पणीः - ९−(यः) रोगः (कृणोति) करोति (मृतवत्साम्) मृतबालकाम् (अवतोकाम्) अवपन्नगर्भाम् (इमाम्) गर्भिणीम् (स्त्रियम्) (तम्) रोगम् (ओषधे) अ० १।३०।३। अन्नादिपदार्थ (त्वम्) (नाशय) निवारय (अस्याः) गर्भिण्याः (कमलम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। कमु कान्तौ-विच्+अल वारणे-अच्। कामनावारकम् (अञ्जिवम्) सर्वधातुभ्य इन्। उ–० ४।११८। अञ्ज व्यक्तिम्रक्षणकान्तिगतिषु-इन्। आतोऽनुपसर्गे कः। पा० ३।२।३। अञ्जि+वा गतिगन्धनयोः-क। कान्तिनाशकम्। शोभाहर्तारम् ॥

    इस भाष्य को एडिट करें
    Top