अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 25
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
पिङ्ग॒ रक्ष॒ जाय॑मानं॒ मा पुमां॑सं॒ स्त्रियं॑ क्रन्। आ॒ण्डादो॒ गर्भा॒न्मा द॑भ॒न्बाध॑स्वे॒तः कि॑मी॒दिनः॑ ॥
स्वर सहित पद पाठपिङ्ग॑ । रक्ष॑ । जाय॑मानम् । मा । पुमां॑सम् । स्त्रिय॑म् । क्र॒न् । आ॒ण्ड॒ऽअद॑:। गर्भा॑न् । मा । द॒भ॒न् । बाध॑स्व । इ॒त: । कि॒मी॒दिन॑: ॥६.२५॥
स्वर रहित मन्त्र
पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन्। आण्डादो गर्भान्मा दभन्बाधस्वेतः किमीदिनः ॥
स्वर रहित पद पाठपिङ्ग । रक्ष । जायमानम् । मा । पुमांसम् । स्त्रियम् । क्रन् । आण्डऽअद:। गर्भान् । मा । दभन् । बाधस्व । इत: । किमीदिन: ॥६.२५॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(पिङ्ग) म० ६। हे पराक्रमिन् (रक्ष) (जायमानम्) उत्पद्यमानम् (पुमांसम्) पुरषसन्तानम् (स्त्रियम्) स्त्रीबालकम् (मा क्रन्) कृञ् हिंसायाम्-लुङ्। मन्त्रे घसह्वर०। पा० २।४।८०। च्लेर्लुक्। मा हिंसन्तु (आण्डादः) ञमन्ताड् डः। उ० १।११४। अम गत्यादिषु-ड। डस्य इत्त्वं न। प्रज्ञादित्वात् स्वार्थे-अण्। अदोऽनन्ने। पा० ३।२।६८। अद भक्षणे-विट् अण्डानां गर्भस्थसन्तानानां भक्षकाः (गर्भान्) (मा दभन्) मा हिंसन्तु (बाधस्व) पीडय (इतः) (किमीदिनः) म० २१ ॥
इस भाष्य को एडिट करें