Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 21
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    पवीन॒सात्त॑ङ्ग॒ल्वा॒ च्छाय॑कादु॒त नग्न॑कात्। प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ॥

    स्वर सहित पद पाठ

    प॒वि॒ऽन॒सात् । त॒ङ्ग॒ल्वा᳡त् । छाय॑कात् । उ॒त । नग्न॑कात् । प्र॒ऽजायै॑ । पत्ये॑ । त्वा॒ । पि॒ङ्ग: । परि॑ । पा॒तु॒ । कि॒मी॒दिन॑: ॥६.२१॥


    स्वर रहित मन्त्र

    पवीनसात्तङ्गल्वा च्छायकादुत नग्नकात्। प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥

    स्वर रहित पद पाठ

    पविऽनसात् । तङ्गल्वात् । छायकात् । उत । नग्नकात् । प्रऽजायै । पत्ये । त्वा । पिङ्ग: । परि । पातु । किमीदिन: ॥६.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 21

    टिप्पणीः - २१−(पवीनसात्) पविर्वज्रनाम-निघ० २।२०। सांहितिको दीर्घः। णस कौटिल्ये-अच्। वज्रवत्कुटिलात् (तङ्गल्वात्) अन्येष्वपि दृश्यन्ते। पा० ३।२।७५। तगि गतौ-विच्। कॄगॄशॄभ्यो वः। उ० १।१५५। अल वारणे-व। गतिनिवारकात् (छायकात्) छो छेदने-ण्वुल्। छेदकात् (उत) अपि च (नग्नकात्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। नग्न+करोतेर्ड। नग्नकारकात् (प्रजायै) प्रजार्थम् (पत्ये) पतिरक्षार्थम् (त्वा) स्त्रियम् (पिङ्गः) म० ६। पराक्रमी पुरुषः (परि) सर्वतः (पातु) रक्षतु (किमीदिनः) अ० १।७।१। पिशुनात् ॥

    इस भाष्य को एडिट करें
    Top