Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 18
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    यस्ते॒ गर्भं॑ प्रतिमृ॒शाज्जा॒तं वा॑ मा॒रया॑ति ते। पि॒ङ्गस्तमु॒ग्रध॑न्वा कृ॒णोतु॑ हृदया॒विध॑म् ॥

    स्वर सहित पद पाठ

    य: । ते॒ । गर्भ॑म्। प्र॒ति॒ऽमृ॒शात् । जा॒तम् । वा॒ । मा॒रया॑ति । ते॒ । पि॒ङ्ग: । तम् । उ॒ग्रऽध॑न्वा । कृ॒णोतु॑ । हृ॒द॒या॒विध॑म् ॥६.१८॥


    स्वर रहित मन्त्र

    यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते। पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥

    स्वर रहित पद पाठ

    य: । ते । गर्भम्। प्रतिऽमृशात् । जातम् । वा । मारयाति । ते । पिङ्ग: । तम् । उग्रऽधन्वा । कृणोतु । हृदयाविधम् ॥६.१८॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 18

    टिप्पणीः - १८−(यः) घातकः (ते) तव (गर्भम्) भ्रूणम् (प्रतिमृशात्) प्रतिकूलं मृशेत्। स्पृशेत्। पीडयेत् (जातम्) उत्पन्नं बालकम् (वा) अथवा (मारयाति) मारयेत् (पिङ्गः) म० ६। पराक्रमी राजा (उग्रधन्वा) प्रचण्डचापः (कृणोतु) करोतु (हृदयाविधम्) आङ्+व्यध ताडने-घञर्थे क। हृदये आविधः काष्ठादिवेधनसाधनं सूच्याकाराग्रमस्त्रं यस्य तम्। आविधेन हृदये छिन्नम् ॥

    इस भाष्य को एडिट करें
    Top