अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
ब्र॑ह्मचा॒री ब्रह्म॒ भ्राज॑द्बिभर्ति॒ तस्मि॑न्दे॒वा अधि॒ विश्वे॑ स॒मोताः॑। प्रा॑णापा॒नौ ज॒नय॒न्नाद्व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम् ॥
स्वर सहित पद पाठब्र॒ह्म॒ऽचा॒री । ब्रह्म॑ । भ्राज॑त् । बि॒भ॒र्ति॒ । तस्मि॑न् । दे॒वा: । अधि॑ । विश्वे॑ । स॒म्ऽओता॑: । प्रा॒णा॒पा॒नौ । ज॒नय॑न् । आत् । वि॒ऽआ॒नम् । वाच॑म् । मन॑: । हृद॑यम् । ब्रह्म॑ । मे॒धाम् ॥७.२४॥
स्वर रहित मन्त्र
ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन्देवा अधि विश्वे समोताः। प्राणापानौ जनयन्नाद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥
स्वर रहित पद पाठब्रह्मऽचारी । ब्रह्म । भ्राजत् । बिभर्ति । तस्मिन् । देवा: । अधि । विश्वे । सम्ऽओता: । प्राणापानौ । जनयन् । आत् । विऽआनम् । वाचम् । मन: । हृदयम् । ब्रह्म । मेधाम् ॥७.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 24
विषय - भ्राजद् ब्रह्म + विश्वेदेवाः
पदार्थ -
१. (ब्रह्मचारी) = ब्रह्मचर्यवाला यह वीर्यरक्षक पुरुष (भ्राजत् ब्रह्म बिभर्ति) = देदीप्यमान ज्ञान को धारण करता है। (तस्मिन् अधि) = उस ब्रह्मचारी में ही (विश्वेदेवा:) = सब दिव्यगुण (समोता:) = सम्बद्ध होते हैं [यावतीवें देवतास्ताः सर्वा वेदविदि ब्रह्मणे वसन्ति'-तै० आ० २.१५.१']।२. सब देवों का निवासस्थान बना हुआ यह ब्रह्मचारी (प्राणापानौ) = प्राणापान शक्ति को, (आत्) = और तब (व्यानम्) = व्यान नामक वायु को (वाचम्) = वाक्शक्ति को, (मन:) = सर्वेन्द्रियानुग्राहक अन्त:करण को, (हृदयम्) = अन्त:करण के निवासस्थानभूत हदयकमल को (ब्रह्म) = वेदात्मक ज्ञान को (मेधाम्) = आशुविद्या ग्रहणकुशला बुद्धि को (जनयन्) = अपने में प्रादुर्भूत करनेवाला होता है।
भावार्थ -
ब्रह्मचारी देदीप्यमान ज्ञान व दिव्य गुणों को धारण करता हुआ अपने में 'प्राण, अपान, व्यान, वाणी, मन, हृदय, प्रभु व मेधा' को प्रादुर्भूत करता है।
इस भाष्य को एडिट करें