अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 40
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
शं ते॒ हिर॑ण्यं॒शमु॑ स॒न्त्वापः॒ शं मे॒थिर्भ॑वतु॒ शं यु॒गस्य॒ तर्द्म॑। शं त॒ आपः॑श॒तप॑वित्रा भवन्तु॒ शमु॒ पत्या॑ त॒न्वं सं स्पृ॑शस्व ॥
स्वर सहित पद पाठशम् । ते॒ । हिर॑ण्यम् । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आप॑: । शम् । मे॒थि: । भ॒व॒तु॒ । शम् । यु॒गस्य॑ । तर्द्म॑ । शम् । ते॒ । आप॑: । श॒तऽप॑वित्रा: । भ॒व॒न्तु॒ । शम् । ऊं॒ इति॑ । पत्या॑ । त॒न्व᳡म् । सम् । स्पृ॒श॒स्व॒ ॥१.४०॥
स्वर रहित मन्त्र
शं ते हिरण्यंशमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म। शं त आपःशतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥
स्वर रहित पद पाठशम् । ते । हिरण्यम् । शम् । ऊं इति । सन्तु । आप: । शम् । मेथि: । भवतु । शम् । युगस्य । तर्द्म । शम् । ते । आप: । शतऽपवित्रा: । भवन्तु । शम् । ऊं इति । पत्या । तन्वम् । सम् । स्पृशस्व ॥१.४०॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 40
विषय - पत्नी के आवश्यक गुण
पदार्थ -
१. हे वध! (हिरण्यम) = [हिरण्यं वै ज्योतिः] हितरमणीय ज्ञान का प्रकाश (ते शम) = तेरे लिए शान्तिकर हो. (उ) = और (आपः) = [आपो वै प्राणा:-शत० ३.८.२.४] प्राणशक्तियाँ (शं सन्तु) = शान्तिकर हों। तेरा मस्तिष्क ज्ञान-ज्योति से उज्ज्वल हो तो शरीर शक्ति-सम्पन्न बने। (मेथि:) = समझदारी [Understanding] (शंभवत्) = शान्ति देनेवाली हो, तु घर में समझदारी से वर्तनेवाली हो। (युगस्य) = राग-द्वेषरूप शत्रुओं के जोड़े का (तर्) = हिंसन (शम्) = शान्तिकर हो। राग-द्वेष, काम क्रोधरूप शत्रुओं का हिंसन करके तू शान्त जीवनवाली हो। 'तौ हास्य परिपन्धिनौ' ये राग द्वेष ही तो शत्रु हैं। (शतपवित्रा) = शतवर्षपर्यन्त जीवन को पवित्र बनानेवाले आपः-रेत:कण (ते सं भवन्तु) = तैरे लिए शान्तिकर हों, (उ) = और (शम्) = शान्त जीवनबाली बनकर (पत्या) = पति के साथ (तन्वं संस्पृशस्व) = शरीर से स्पर्शवाली हो। पवित्र शान्तभाव से ही उत्तम सन्तान की उत्पत्ति के लिए तेरा पति से सम्बन्ध हो।
भावार्थ -
पत्नी 'ज्ञानज्योति, प्राणशक्ति, समझदारी, काम-क्रोध-विनाश तथा रेत:कणों' से युक्त होकर पवित्र शान्तभाव से पति के साथ सम्पर्कवाली हो।
इस भाष्य को एडिट करें